sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

6. Migālopajātaka

“Na me rucci migālopa,

yassa te tādisī gatī;

Atuccaṁ tāta patasi,

abhūmiṁ tāta sevasi.

Catukkaṇṇaṁva kedāraṁ,

yadā te pathavī siyā;

Tato tāta nivattassu,

māssu etto paraṁ gami”.

“Santi aññepi sakuṇā,

pattayānā vihaṅgamā;

Akkhittā vātavegena,

naṭṭhā te sassatīsamā.

Akatvā apanandassa,

pitu vuddhassa sāsanaṁ;

Kālavāte atikkamma,

verambhānaṁ vasaṁ agā.

Tassa puttā ca dārā ca,

ye caññe anujīvino;

Sabbe byasanamāpāduṁ,

anovādakare dije.

Evampi idha vuddhānaṁ,

yo vākyaṁ nāvabujjhati;

Atisīmacaro ditto,

gijjhovātītasāsano;

Sabbe byasanaṁ papponti,

akatvā vuddhasāsanan”ti.

Migālopajātakaṁ chaṭṭhaṁ.