sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

7. Sirikāḷakaṇṇijātaka

“Kā nu kāḷena vaṇṇena,

na cāpi piyadassanā;

Kā vā tvaṁ kassa vā dhītā,

kathaṁ jānemu taṁ mayaṁ”.

“Mahārājassahaṁ dhītā,

virūpakkhassa caṇḍiyā;

Ahaṁ kāḷī alakkhikā,

kāḷakaṇṇīti maṁ vidū;

Okāsaṁ yācito dehi,

vasemu tava santike”.

“Kiṁsīle kiṁsamācāre,

Purise nivisase tuvaṁ;

Puṭṭhā me kāḷi akkhāhi,

Kathaṁ jānemu taṁ mayaṁ”.

“Makkhī paḷāsī sārambhī,

issukī maccharī saṭho;

So mayhaṁ puriso kanto,

laddhaṁ yassa vinassati.

Kodhano upanāhī ca,

pisuṇo ca vibhedako;

Kaṇḍakavāco pharuso,

so me kantataro tato.

Ajja suveti puriso,

sadatthaṁ nāvabujjhati;

Ovajjamāno kuppati,

seyyaṁ so atimaññati.

Davappaluddho puriso,

sabbamittehi dhaṁsati;

So mayhaṁ puriso kanto,

tasmiṁ homi anāmayā”.

“Apehi etto tvaṁ kāḷi,

netaṁ amhesu vijjati;

Aññaṁ janapadaṁ gaccha,

nigame rājadhāniyo”.

“Ahampi kho taṁ jānāmi,

netaṁ tumhesu vijjati;

Santi loke alakkhikā,

saṅgharanti bahuṁ dhanaṁ;

Ahaṁ devo ca me bhātā,

ubho naṁ vidhamāmase”.

“Kā nu dibbena vaṇṇena,

pathabyā supatiṭṭhitā;

Kā vā tvaṁ kassa vā dhītā,

kathaṁ jānemu taṁ mayaṁ”.

“Mahārājassahaṁ dhītā,

dhataraṭṭhassa sirīmato;

Ahaṁ sirī ca lakkhī ca,

bhūripaññāti maṁ vidū;

Okāsaṁ yācito dehi,

vasemu tava santike”.

“Kiṁsīle kiṁsamācāre,

Purise nivisase tuvaṁ;

Puṭṭhā me lakkhi akkhāhi,

Kathaṁ jānemu taṁ mayaṁ”.

“Yo cāpi sīte atha vāpi uṇhe,

Vātātape ḍaṁsasarīsape ca;

Khudhaṁ pipāsaṁ abhibhuyya sabbaṁ,

Rattindivaṁ yo satataṁ niyutto.

Kālāgatañca na hāpeti atthaṁ,

So me manāpo nivise ca tamhi;

Akkodhano mittavā cāgavā ca,

Sīlūpapanno asaṭhojubhūto.

Saṅgāhako sakhilo saṇhavāco,

Mahattapattopi nivātavutti;

Tasmiṁhaṁ pose vipulā bhavāmi,

Ūmi samuddassa yathāpi vaṇṇaṁ.

Yo cāpi mitte atha vā amitte,

Seṭṭhe sarikkhe atha vāpi hīne;

Atthaṁ carantaṁ atha vā anatthaṁ,

Āvī raho saṅgahameva vatte.

Vācaṁ na vajjā pharusaṁ kadāci,

Matassa jīvassa ca tassa homi;

Etesaṁ yo aññataraṁ labhitvā,

Kantā sirī majjati appapañño;

Taṁ dittarūpaṁ visamaṁ carantaṁ,

Karīsaṭhānaṁva vivajjayāmi.

Attanā kurute lakkhiṁ,

alakkhiṁ kurutattanā;

Na hi lakkhiṁ alakkhiṁ vā,

añño aññassa kārako”ti.

Sirikāḷakaṇṇijātakaṁ sattamaṁ.