sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

8. Kukkuṭajātaka

“Sucittapattachadana,

tambacūḷa vihaṅgama;

Oroha dumasākhāya,

mudhā bhariyā bhavāmi te”.

“Catuppadī tvaṁ kalyāṇi,

dvipadāhaṁ manorame;

Migī pakkhī asaññuttā,

aññaṁ pariyesa sāmikaṁ”.

“Komārikā te hessāmi,

Mañjukā piyabhāṇinī;

Vinda maṁ ariyena vedena,

Sāvaya maṁ yadicchasi”.

“Kuṇapādini lohitape,

cori kukkuṭapothini;

Na tvaṁ ariyena vedena,

mamaṁ bhattāramicchasi”.

“Evampi caturā nārī,

disvāna sadhanaṁ naraṁ;

Nenti saṇhāhi vācāhi,

biḷārī viya kukkuṭaṁ.

Yo ca uppatitaṁ atthaṁ,

na khippamanubujjhati;

Amittavasamanveti,

pacchā ca anutappati.

Yo ca uppatitaṁ atthaṁ,

khippameva nibodhati;

Muccate sattusambādhā,

kukkuṭova biḷāriyā”ti.

Kukkuṭajātakaṁ aṭṭhamaṁ.