sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

9. Dhammadhajajātaka

“Dhammaṁ caratha ñātayo,

Dhammaṁ caratha bhaddaṁ vo;

Dhammacārī sukhaṁ seti,

Asmiṁ loke paramhi ca”.

“Bhaddako vatayaṁ pakkhī,

dijo paramadhammiko;

Ekapādena tiṭṭhanto,

dhammamevānusāsati”.

“Nāssa sīlaṁ vijānātha,

anaññāya pasaṁsatha;

Bhutvā aṇḍañca potañca,

dhammo dhammoti bhāsati.

Aññaṁ bhaṇati vācāya,

aññaṁ kāyena kubbati;

Vācāya no ca kāyena,

na taṁ dhammaṁ adhiṭṭhito.

Vācāya sakhilo manoviduggo,

Channo kūpasayova kaṇhasappo;

Dhammadhajo gāmanigamāsu sādhu,

Dujjāno purisena bālisena.

Imaṁ tuṇḍehi pakkhehi,

pādā cimaṁ viheṭhatha;

Chavañhimaṁ vināsetha,

nāyaṁ saṁvāsanāraho”ti.

Dhammadhajajātakaṁ navamaṁ.