sutta » kn » ja » Jātaka

Chakkanipāta

Avāriyavagga

10. Nandiyamigarājajātaka

“Sace brāhmaṇa gacchesi,

sākete ajjunaṁ vanaṁ;

Vajjāsi nandiyaṁ nāma,

puttaṁ asmākamorasaṁ;

Mātā pitā ca te vuddhā,

te taṁ icchanti passituṁ”.

“Bhuttā mayā nivāpāni,

Rājino pānabhojanaṁ;

Taṁ rājapiṇḍaṁ avabhottuṁ,

Nāhaṁ brāhmaṇa mussahe”.

“Odahissāmahaṁ passaṁ,

khurappānissa rājino;

Tadāhaṁ sukhito mutto,

api passeyya mātaraṁ.

Migarājā pure āsiṁ,

kosalassa niketane;

Nandiyo nāma nāmena,

abhirūpo catuppado.

Taṁ maṁ vadhitumāgacchi,

dāyasmiṁ ajjune vane;

Dhanuṁ advejjhaṁ katvāna,

usuṁ sannayha kosalo.

Tassāhaṁ odahiṁ passaṁ,

khurappānissa rājino;

Tadāhaṁ sukhito mutto,

mātaraṁ daṭṭhumāgato”ti.

Nandiyamigarājajātakaṁ dasamaṁ.

Avāriyavaggo paṭhamo.

Tassuddānaṁ

Atha kujjharathesabha ketuvaro,

Sadarīmukha neru latā ca puna;

Apananda sirī ca sucittavaro,

Atha dhammika nandimigena dasāti.