sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

1. Kharaputtajātaka

“Saccaṁ kirevamāhaṁsu,

vastaṁ bāloti paṇḍitā;

Passa bālo rahokammaṁ,

āvikubbaṁ na bujjhati”.

“Tvaṁ khopi samma bālosi,

kharaputta vijānahi;

Rajjuyā hi parikkhitto,

vaṅkoṭṭho ohitomukho.

Aparampi samma te bālyaṁ,

yo mutto na palāyasi;

So ca bālataro samma,

yaṁ tvaṁ vahasi senakaṁ”.

“Yannu samma ahaṁ bālo,

ajarāja vijānahi;

Atha kena senako bālo,

taṁ me akkhāhi pucchito”.

“Uttamatthaṁ labhitvāna,

bhariyāya yo padassati;

Tena jahissatattānaṁ,

sā cevassa na hessati”.

“Na ve piyammeti janinda tādiso,

Attaṁ niraṅkatvā piyāni sevati;

Attāva seyyo paramā ca seyyo,

Labbhā piyā ocitatthena pacchā”ti.

Kharaputtajātakaṁ paṭhamaṁ.