sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

7. Siṅghapupphajātaka

“Yametaṁ vārijaṁ pupphaṁ,

Adinnaṁ upasiṅghasi;

Ekaṅgametaṁ theyyānaṁ,

Gandhathenosi mārisa”.

“Na harāmi na bhañjāmi,

ārā siṅghāmi vārijaṁ;

Atha kena nu vaṇṇena,

gandhathenoti vuccati.

Yoyaṁ bhisāni khaṇati,

puṇḍarīkāni bhañjati;

Evaṁ ākiṇṇakammanto,

kasmā eso na vuccati”.

“Ākiṇṇaluddo puriso,

dhāticelaṁva makkhito;

Tasmiṁ me vacanaṁ natthi,

tañcārahāmi vattave.

Anaṅgaṇassa posassa,

niccaṁ sucigavesino;

Vālaggamattaṁ pāpassa,

abbhāmattaṁva khāyati”.

“Addhā maṁ yakkha jānāsi,

atho maṁ anukampasi;

Punapi yakkha vajjāsi,

yadā passasi edisaṁ”.

“Neva taṁ upajīvāmi,

napi te bhatakāmhase;

Tvameva bhikkhu jāneyya,

yena gaccheyya suggatin”ti.

Siṅghapupphajātakaṁ sattamaṁ.