sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

8. Vighāsādajātaka

“Susukhaṁ vata jīvanti,

ye janā vighāsādino;

Diṭṭheva dhamme pāsaṁsā,

samparāye ca suggatī”.

“Sukassa bhāsamānassa,

na nisāmetha paṇḍitā;

Idaṁ suṇātha sodariyā,

amhevāyaṁ pasaṁsati”.

“Nāhaṁ tumhe pasaṁsāmi,

kuṇapādā suṇātha me;

Ucchiṭṭhabhojino tumhe,

na tumhe vighāsādino”.

“Sattavassā pabbajitā,

mejjhāraññe sikhaṇḍino;

Vighāseneva yāpentā,

mayañce bhoto gārayhā;

Ke nu bhoto pasaṁsiyā”.

“Tumhe sīhānaṁ byagghānaṁ,

vāḷānañcāvasiṭṭhakaṁ;

Ucchiṭṭheneva yāpentā,

maññivho vighāsādino.

Ye brāhmaṇassa samaṇassa,

aññassa vā vanibbino;

Datvāva sesaṁ bhuñjanti,

te janā vighāsādino”ti.

Vighāsādajātakaṁ aṭṭhamaṁ.