sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

9. Vaṭṭakajātaka

“Paṇītaṁ bhuñjase bhattaṁ,

sappitelañca mātula;

Atha kena nu vaṇṇena,

kiso tvamasi vāyasa”.

“Amittamajjhe vasato,

tesu āmisamesato;

Niccaṁ ubbiggahadayassa,

kuto kākassa daḷhiyaṁ.

Niccaṁ ubbegino kākā,

dhaṅkā pāpena kammunā;

Laddho piṇḍo na pīṇeti,

kiso tenasmi vaṭṭaka.

Lūkhāni tiṇabījāni,

appasnehāni bhuñjasi;

Atha kena nu vaṇṇena,

thūlo tvamasi vaṭṭaka”.

“Appicchā appacintāya,

adūragamanena ca;

Laddhāladdhena yāpento,

thūlo tenasmi vāyasa.

Appicchassa hi posassa,

appacintasukhassa ca;

Susaṅgahitamānassa,

vuttī susamudānayā”ti.

Vaṭṭakajātakaṁ navamaṁ.