sutta » kn » ja » Jātaka

Chakkanipāta

Kharaputtavagga

10. Pārāvatajātaka

“Cirassaṁ vata passāmi,

sahāyaṁ maṇidhārinaṁ;

Sukatā massukuttiyā,

sobhate vata me sakhā”.

“Parūḷhakacchanakhalomo,

ahaṁ kammesu byāvaṭo;

Cirassaṁ nhāpitaṁ laddhā,

lomaṁ taṁ ajja hārayiṁ”.

“Yannu lomaṁ ahāresi,

dullabhaṁ laddha kappakaṁ;

Atha kiñcarahi te samma,

kaṇṭhe kiṇikiṇāyati”.

“Manussasukhumālānaṁ,

maṇi kaṇṭhesu lambati;

Tesāhaṁ anusikkhāmi,

mā tvaṁ maññi davā kataṁ.

Sacepimaṁ pihayasi,

massukuttiṁ sukāritaṁ;

Kārayissāmi te samma,

maṇiñcāpi dadāmi te”.

“Tvaññeva maṇinā channo,

Sukatāya ca massuyā;

Āmanta kho taṁ gacchāmi,

Piyaṁ me tavadassanan”ti.

Pārāvatajātakaṁ dasamaṁ.

Kharaputtavaggo dutiyo.

Tassuddānaṁ

Atha passa sasūci ca tuṇḍilako,

Miga mayhakapañcamapakkhivaro;

Atha pañjali vārija mejjha puna,

Atha vaṭṭa kapotavarena dasāti.

Atha vagguddānaṁ

Atha vaggaṁ pakittissaṁ,

chanipātaṁ varuttame;

Avāriyā ca kharo ca,

dve ca vuttā subyañjanāti.

Chakkanipātaṁ niṭṭhitaṁ.