sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

2. Manojajātaka

“Yathā cāpo ninnamati,

jiyā cāpi nikūjati;

Haññate nūna manojo,

migarājā sakhā mama.

Handa dāni vanantāni,

pakkamāmi yathāsukhaṁ;

Netādisā sakhā honti,

labbhā me jīvato sakhā”.

“Na pāpajanasaṁsevī,

accantaṁ sukhamedhati;

Manojaṁ passa semānaṁ,

giriyassānusāsanī”.

“Na pāpasampavaṅkena,

mātā puttena nandati;

Manojaṁ passa semānaṁ,

acchannaṁ samhi lohite”.

“Evamāpajjate poso,

pāpiyo ca nigacchati;

Yo ve hitānaṁ vacanaṁ,

na karoti atthadassinaṁ”.

“Evañca so hoti tato ca pāpiyo,

Yo uttamo adhamajanūpasevī;

Passuttamaṁ adhamajanūpasevitaṁ,

Migādhipaṁ saravaraveganiddhutaṁ”.

“Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupagamaṁ udeti khippaṁ,

Tasmāttanā uttaritaraṁ bhajethā”ti.

Manojajātakaṁ dutiyaṁ.