sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

3. Sutanujātaka

“Rājā te bhattaṁ pāhesi,

Suciṁ maṁsūpasecanaṁ;

Maghadevasmiṁ adhivatthe,

Ehi nikkhamma bhuñjasu”.

“Ehi māṇava orena,

bhikkhamādāya sūpitaṁ;

Tvañca māṇava bhikkhā ca,

ubho bhakkhā bhavissatha”.

“Appakena tuvaṁ yakkha,

thullamatthaṁ jahissasi;

Bhikkhaṁ te nāharissanti,

janā maraṇasaññino.

Laddhāya yakkhā tava niccabhikkhaṁ,

Suciṁ paṇītaṁ rasasā upetaṁ;

Bhikkhañca te āhariyo naro idha,

Sudullabho hehiti bhakkhite mayi”.

“Mameva sutano attho,

yathā bhāsasi māṇava;

Mayā tvaṁ samanuññāto,

sotthiṁ passāhi mātaraṁ.

Khaggaṁ chattañca pātiñca,

gacchamādāya māṇava;

Sotthiṁ passatu te mātā,

tvañca passāhi mātaraṁ”.

“Evaṁ yakkha sukhī hohi,

saha sabbehi ñātibhi;

Dhanañca me adhigataṁ,

rañño ca vacanaṁ katan”ti.

Sutanujātakaṁ tatiyaṁ.