sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

4. Mātuposakagijjhajātaka

“Te kathaṁ nu karissanti,

vuddhā giridarīsayā;

Ahaṁ baddhosmi pāsena,

nilīyassa vasaṁ gato”.

“Kiṁ gijjha paridevasi,

kā nu te paridevanā;

Na me suto vā diṭṭho vā,

bhāsanto mānusiṁ dijo”.

“Bharāmi mātāpitaro,

vuddhe giridarīsaye;

Te kathaṁ nu karissanti,

ahaṁ vasaṁ gato tava”.

“Yannu gijjho yojanasataṁ,

kuṇapāni avekkhati;

Kasmā jālañca pāsañca,

āsajjāpi na bujjhasi”.

“Yadā parābhavo hoti,

poso jīvitasaṅkhaye;

Atha jālañca pāsañca,

āsajjāpi na bujjhati”.

“Bharassu mātāpitaro,

vuddhe giridarīsaye;

Mayā tvaṁ samanuññāto,

sotthiṁ passāhi ñātake”.

“Evaṁ luddaka nandassu,

saha sabbehi ñātibhi;

Bharissaṁ mātāpitaro,

vuddhe giridarīsaye”ti.

Mātuposakagijjhajātakaṁ catutthaṁ.