sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

6. Paṇṇakajātaka

“Paṇṇakaṁ tikhiṇadhāraṁ,

Asiṁ sampannapāyinaṁ;

Parisāyaṁ puriso gilati,

Kiṁ dukkarataraṁ tato;

Yadaññaṁ dukkaraṁ ṭhānaṁ,

Taṁ me akkhāhi pucchito”.

“Gileyya puriso lobhā,

asiṁ sampannapāyinaṁ;

Yo ca vajjā dadāmīti,

taṁ dukkarataraṁ tato;

Sabbaññaṁ sukaraṁ ṭhānaṁ,

evaṁ jānāhi maddava”.

“Byākāsi āyuro pañhaṁ,

atthaṁ dhammassa kovido;

Pukkusaṁ dāni pucchāmi,

kiṁ dukkarataraṁ tato;

Yadaññaṁ dukkaraṁ ṭhānaṁ,

taṁ me akkhāhi pucchito”.

“Na vācamupajīvanti,

aphalaṁ giramudīritaṁ;

Yo ca datvā avākayirā,

taṁ dukkarataraṁ tato;

Sabbaññaṁ sukaraṁ ṭhānaṁ,

evaṁ jānāhi maddava”.

“Byākāsi pukkuso pañhaṁ,

atthaṁ dhammassa kovido;

Senakaṁ dāni pucchāmi,

kiṁ dukkarataraṁ tato;

Yadaññaṁ dukkaraṁ ṭhānaṁ,

taṁ me akkhāhi pucchito”.

“Dadeyya puriso dānaṁ,

appaṁ vā yadi vā bahuṁ;

Yo ca datvā nānutappe,

taṁ dukkarataraṁ tato;

Sabbaññaṁ sukaraṁ ṭhānaṁ,

evaṁ jānāhi maddava”.

“Byākāsi āyuro pañhaṁ,

atho pukkusaporiso;

Sabbe pañhe atibhoti,

yathā bhāsati senako”ti.

Paṇṇakajātakaṁ chaṭṭhaṁ.