sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

7. Sattubhastajātaka

“Vibbhantacitto kupitindriyosi,

Nettehi te vārigaṇā savanti;

Kiṁ te naṭṭhaṁ kiṁ pana patthayāno,

Idhāgamā brahme tadiṅgha brūhi”.

“Miyyetha bhariyā vajato mamajja,

Agacchato maraṇamāha yakkho;

Etena dukkhena pavedhitosmi,

Akkhāhi me senaka etamatthaṁ”.

“Bahūni ṭhānāni vicintayitvā,

Yamettha vakkhāmi tadeva saccaṁ;

Maññāmi te brāhmaṇa sattubhastaṁ,

Ajānato kaṇhasappo paviṭṭho.

Ādāya daṇḍaṁ parisumbha bhastaṁ,

Passeḷamūgaṁ uragaṁ dujivhaṁ;

Chindajja kaṅkhaṁ vicikicchitāni,

Bhujaṅgamaṁ passa pamuñca bhastaṁ”.

Saṁviggarūpo parisāya majjhe,

So brāhmaṇo sattubhastaṁ pamuñci;

Atha nikkhami urago uggatejo,

Āsīviso sappo phaṇaṁ karitvā.

“Suladdhalābhā janakassa rañño,

Yo passatī senakaṁ sādhupaññaṁ;

Vivaṭṭachaddo nusi sabbadassī,

Ñāṇaṁ nu te brāhmaṇa bhiṁsarūpaṁ”.

“Imāni me sattasatāni atthi,

Gaṇhāhi sabbāni dadāmi tuyhaṁ;

Tayā hi me jīvitamajja laddhaṁ,

Athopi bhariyāya makāsi sotthiṁ”.

“Na paṇḍitā vetanamādiyanti,

Citrāhi gāthāhi subhāsitāhi;

Itopi te brahme dadantu vittaṁ,

Ādāya tvaṁ gaccha sakaṁ niketan”ti.

Sattubhastajātakaṁ sattamaṁ.