sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

8. Aṭṭhisenakajātaka

“Yeme ahaṁ na jānāmi,

aṭṭhisena vanibbake;

Te maṁ saṅgamma yācanti,

kasmā maṁ tvaṁ na yācasi”.

“Yācako appiyo hoti,

yācaṁ adadamappiyo;

Tasmāhaṁ taṁ na yācāmi,

mā me videssanā ahu”.

“Yo ve yācanajīvāno,

kāle yācaṁ na yācati;

Parañca puññā dhaṁseti,

attanāpi na jīvati.

Yo ca yācanajīvāno,

kāle yācañhi yācati;

Parañca puññaṁ labbheti,

attanāpi ca jīvati.

Na ve dessanti sappaññā,

Disvā yācakamāgate;

Brahmacāri piyo mesi,

Vada tvaṁ bhaññamicchasi”.

“Na ve yācanti sappaññā,

Dhīro ca veditumarahati;

Uddissa ariyā tiṭṭhanti,

Esā ariyāna yācanā”.

“Dadāmi te brāhmaṇa rohiṇīnaṁ,

Gavaṁ sahassaṁ saha puṅgavena;

Ariyo hi ariyassa kathaṁ na dajjā,

Sutvāna gāthā tava dhammayuttā”ti.

Aṭṭhisenakajātakaṁ aṭṭhamaṁ.