sutta » kn » ja » Jātaka

Sattakanipāta

Kukkuvagga

9. Kapijātaka

“Yattha verī nivasati,

na vase tattha paṇḍito;

Ekarattaṁ dirattaṁ vā,

dukkhaṁ vasati verisu.

Diso ve lahucittassa,

posassānuvidhīyato;

Ekassa kapino hetu,

yūthassa anayo kato.

Bālova paṇḍitamānī,

yūthassa parihārako;

Sacittassa vasaṁ gantvā,

sayethāyaṁ yathā kapi.

Na sādhu balavā bālo,

yūthassa parihārako;

Ahito bhavati ñātīnaṁ,

sakuṇānaṁva cetako.

Dhīrova balavā sādhu,

yūthassa parihārako;

Hito bhavati ñātīnaṁ,

tidasānaṁva vāsavo.

Yo ca sīlañca paññañca,

sutañcattani passati;

Ubhinnamatthaṁ carati,

attano ca parassa ca.

Tasmā tuleyya mattānaṁ,

sīlapaññāsutāmiva;

Gaṇaṁ vā parihare dhīro,

eko vāpi paribbaje”ti.

Kapijātakaṁ navamaṁ.