sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

5. Somadattajātaka

“Yo maṁ pure paccuḍḍeti,

araññe dūramāyato;

So na dissati mātaṅgo,

somadatto kuhiṁ gato.

Ayaṁ vā so mato seti,

allasiṅgaṁva vacchito;

Bhumyā nipatito seti,

amarā vata kuñjaro”.

“Anagāriyupetassa,

vippamuttassa te sato;

Samaṇassa na taṁ sādhu,

yaṁ petamanusocasi”.

“Saṁvāsena have sakka,

manussassa migassa vā;

Hadaye jāyate pemaṁ,

taṁ na sakkā asocituṁ”.

“Mataṁ marissaṁ rodanti,

ye rudanti lapanti ca;

Tasmā tvaṁ isi mā rodi,

roditaṁ moghamāhu santo.

Kanditena have brahme,

mato peto samuṭṭhahe;

Sabbe saṅgamma rodāma,

aññamaññassa ñātake”.

“Ādittaṁ vata maṁ santaṁ,

ghatasittaṁva pāvakaṁ;

Vārinā viya osiñcaṁ,

sabbaṁ nibbāpaye daraṁ.

Abbahī vata me sallaṁ,

yamāsi hadayassitaṁ;

Yo me sokaparetassa,

puttasokaṁ apānudi.

Sohaṁ abbūḷhasallosmi,

vītasoko anāvilo;

Na socāmi na rodāmi,

tava sutvāna vāsavā”ti.

Somadattajātakaṁ pañcamaṁ.