sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

8. Dhūmakārijātaka

“Rājā apucchi vidhuraṁ,

dhammakāmo yudhiṭṭhilo;

Api brāhmaṇa jānāsi,

ko eko bahu socati”.

“Brāhmaṇo ajayūthena,

pahūtedho vane vasaṁ;

Dhūmaṁ akāsi vāseṭṭho,

rattindivamatandito.

Tassa taṁ dhūmagandhena,

sarabhā makasaḍḍitā;

Vassāvāsaṁ upāgacchuṁ,

dhūmakārissa santike.

Sarabhesu manaṁ katvā,

ajā so nāvabujjhatha;

Āgacchantī vajantī vā,

tassa tā vinasuṁ ajā.

Sarabhā sarade kāle,

pahīnamakase vane;

Pāvisuṁ giriduggāni,

nadīnaṁ pabhavāni ca.

Sarabhe ca gate disvā,

ajā ca vibhavaṁ gatā;

Kiso ca vivaṇṇo cāsi,

paṇḍurogī ca brāhmaṇo.

Evaṁ yo saṁ niraṅkatvā,

āgantuṁ kurute piyaṁ;

So eko bahu socati,

dhūmakārīva brāhmaṇo”ti.

Dhūmakārijātakaṁ aṭṭhamaṁ.