sutta » kn » ja » Jātaka

Sattakanipāta

Gandhāravagga

11. Parantapajātaka

“Āgamissati me pāpaṁ,

āgamissati me bhayaṁ;

Tadā hi calitā sākhā,

manussena migena vā”.

“Bhīruyā nūna me kāmo,

avidūre vasantiyā;

Karissati kisaṁ paṇḍuṁ,

sāva sākhā parantapaṁ.

Socayissati maṁ kantā,

gāme vasamaninditā;

Karissati kisaṁ paṇḍuṁ,

sāva sākhā parantapaṁ.

Tayā maṁ asitāpaṅgi,

sitāni bhaṇitāni ca;

Kisaṁ paṇḍuṁ karissanti,

sāva sākhā parantapaṁ”.

“Agamā nūna so saddo,

asaṁsi nūna so tava;

Akkhātaṁ nūna taṁ tena,

yo taṁ sākhamakampayi.

Idaṁ kho taṁ samāgamma,

mama bālassa cintitaṁ;

Tadā hi calitā sākhā,

manussena migena vā”.

“Tatheva tvaṁ avedesi,

Avañci pitaraṁ mama;

Hantvā sākhāhi chādento,

Āgamissati me bhayan”ti.

Parantapajātakaṁ ekādasamaṁ.

Gandhāravaggo dutiyo.

Tassuddānaṁ

Varagāma mahākapi bhaggava ca,

Daḷhadhamma sakuñjara kesavaro;

Urago vidhuro puna jāgarataṁ,

Atha kosalādhipa parantapa cāti.

Atha vagguddānaṁ

Atha sattanipātamhi,

vaggaṁ me bhaṇato suṇa;

Kukku ca puna gandhāro,

dveva vuttā mahesināti.

Sattakanipātaṁ niṭṭhitaṁ.