sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

1. Kaccānijātaka

“Odātavatthā suci allakesā,

Kaccāni kiṁ kumbhimadhissayitvā;

Piṭṭhā tilā dhovasi taṇḍulāni,

Tilodano hehiti kissahetu”.

“Na kho ayaṁ brāhmaṇa bhojanatthā,

Tilodano hehiti sādhupakko;

Dhammo mato tassa pahuttamajja,

Ahaṁ karissāmi susānamajjhe”.

“Anuvicca kaccāni karohi kiccaṁ,

Dhammo mato ko nu taveva saṁsi;

Sahassanetto atulānubhāvo,

Na miyyatī dhammavaro kadāci”.

“Daḷhappamāṇaṁ mama ettha brahme,

Dhammo mato natthi mamettha kaṅkhā;

Yeyeva dāni pāpā bhavanti,

Te teva dāni sukhitā bhavanti.

Suṇisā hi mayhaṁ vañjhā ahosi,

Sā maṁ vadhitvāna vijāyi puttaṁ;

Sā dāni sabbassa kulassa issarā,

Ahaṁ panamhi apaviddhā ekikā”.

“Jīvāmi vohaṁ na matohamasmi,

Taveva atthāya idhāgatosmi;

Yā taṁ vadhitvāna vijāyi puttaṁ,

Sahāva puttena karomi bhasmaṁ”.

“Evañca te ruccati devarāja,

Mameva atthāya idhāgatosi;

Ahañca putto suṇisā ca nattā,

Sammodamānā gharamāvasema”.

“Evañca te ruccati kātiyāni,

Hatāpi santā na jahāsi dhammaṁ;

Tuvañca putto suṇisā ca nattā,

Sammodamānā gharamāvasetha.

Sā kātiyānī suṇisāya saddhiṁ,

Sammodamānā gharamāvasittha;

Putto ca nattā ca upaṭṭhahiṁsu,

Devānamindena adhiggahītā”ti.

Kaccānijātakaṁ paṭhamaṁ.