sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

2. Aṭṭhasaddajātaka

“Idaṁ pure ninnamāhu,

bahumacchaṁ mahodakaṁ;

Āvāso bakarājassa,

pettikaṁ bhavanaṁ mama;

Tyajja bhekena yāpema,

okaṁ na vijahāmase”.

“Ko dutiyaṁ asīlissa,

bandharassakkhi bhecchati;

Ko me putte kulāvakaṁ,

mañca sotthiṁ karissati”.

“Sabbā parikkhayā pheggu,

yāva tassā gatī ahu;

Khīṇabhakkho mahārāja,

sāre na ramatī ghuṇo”.

“Sā nūnāhaṁ ito gantvā,

rañño muttā nivesanā;

Attānaṁ ramayissāmi,

dumasākhaniketinī”.

“So nūnāhaṁ ito gantvā,

rañño mutto nivesanā;

Aggodakāni pissāmi,

yūthassa purato vajaṁ”.

“Taṁ maṁ kāmehi sammattaṁ,

rattaṁ kāmesu mucchitaṁ;

Ānayī bharato luddo,

bāhiko bhaddamatthu te”.

“Andhakāratimisāyaṁ,

tuṅge uparipabbate;

Sā maṁ saṇhena mudunā,

mā pādaṁ khali yasmani”.

“Asaṁsayaṁ jātikhayantadassī,

Na gabbhaseyyaṁ punarāvajissaṁ;

Ayamantimā pacchimā gabbhaseyyā,

Khīṇo me saṁsāro punabbhavāyā”ti.

Aṭṭhasaddajātakaṁ dutiyaṁ.