sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

3. Sulasājātaka

“Idaṁ suvaṇṇakāyūraṁ,

muttā veḷuriyā bahū;

Sabbaṁ harassu bhaddante,

mañca dāsīti sāvaya”.

“Oropayassu kalyāṇi,

mā bāḷhaṁ paridevasi;

Na cāhaṁ abhijānāmi,

ahantvā dhanamābhataṁ”.

“Yato sarāmi attānaṁ,

yato pattāsmi viññutaṁ;

Na cāhaṁ abhijānāmi,

aññaṁ piyataraṁ tayā.

Ehi taṁ upagūhissaṁ,

karissañca padakkhiṇaṁ;

Na hi dāni puna atthi,

mama tuyhañca saṅgamo”.

“Na hi sabbesu ṭhānesu,

puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti,

tattha tattha vicakkhaṇā.

Na hi sabbesu ṭhānesu,

puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti,

lahuṁ atthaṁ vicintikā.

Lahuñca vata khippañca,

nikaṭṭhe samacetayi;

Migaṁ puṇṇāyateneva,

sulasā sattukaṁ vadhi.

Yodha uppatitaṁ atthaṁ,

na khippamanubujjhati;

So haññati mandamati,

corova girigabbhare.

Yo ca uppatitaṁ atthaṁ,

khippameva nibodhati;

Muccate sattusambādhā,

sulasā sattukāmivā”ti.

Sulasājātakaṁ tatiyaṁ.