sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

4. Sumaṅgalajātaka

“Bhusamhi kuddhoti avekkhiyāna,

Na tāva daṇḍaṁ paṇayeyya issaro;

Aṭṭhānaso appatirūpamattano,

Parassa dukkhāni bhusaṁ udīraye.

Yato ca jāneyya pasādamattano,

Atthaṁ niyuñjeyya parassa dukkaṭaṁ;

Tadāyamatthoti sayaṁ avekkhiya,

Athassa daṇḍaṁ sadisaṁ nivesaye.

Na cāpi jhāpeti paraṁ na attanaṁ,

Amucchito yo nayate nayānayaṁ;

Yo daṇḍadhāro bhavatīdha issaro,

Sa vaṇṇagutto siriyā na dhaṁsati.

Ye khattiyā se anisammakārino,

Paṇenti daṇḍaṁ sahasā pamucchitā;

Avaṇṇasaṁyutā jahanti jīvitaṁ,

Ito vimuttāpi ca yanti duggatiṁ.

Dhamme ca ye ariyappavedite ratā,

Anuttarā te vacasā manasā kammunā ca;

Te santisoraccasamādhisaṇṭhitā,

Vajanti lokaṁ dubhayaṁ tathāvidhā.

Rājāhamasmi narapamadānamissaro,

Sacepi kujjhāmi ṭhapemi attanaṁ;

Nisedhayanto janataṁ tathāvidhaṁ,

Paṇemi daṇḍaṁ anukampa yoniso”.

“Sirī ca lakkhī ca taveva khattiya,

Janādhipa mā vijahi kudācanaṁ;

Akkodhano niccapasannacitto,

Anīgho tuvaṁ vassasatāni pālaya.

Guṇehi etehi upeta khattiya,

Ṭhitamariyavattī suvaco akodhano;

Sukhī anuppīḷa pasāsamediniṁ,

Ito vimuttopi ca yāhi suggatiṁ.

Evaṁ sunītena subhāsitena,

Dhammena ñāyena upāyaso nayaṁ;

Nibbāpaye saṅkhubhitaṁ mahājanaṁ,

Mahāva megho salilena medinin”ti.

Sumaṅgalajātakaṁ catutthaṁ.