sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

5. Gaṅgamālajātaka

“Aṅgārajātā pathavī,

kukkuḷānugatā mahī;

Atha gāyasi vattāni,

na taṁ tapati ātapo.

Uddhaṁ tapati ādicco,

adho tapati vālukā;

Atha gāyasi vattāni,

na taṁ tapati ātapo”.

“Na maṁ tapati ātapo,

ātapā tapayanti maṁ;

Atthā hi vividhā rāja,

te tapanti na ātapo”.

“Addasaṁ kāma te mūlaṁ,

saṅkappā kāma jāyasi;

Na taṁ saṅkappayissāmi,

evaṁ kāma na hehisi”.

“Appāpi kāmā na alaṁ,

bahūhipi na tappati;

Ahahā bālalapanā,

parivajjetha jaggato”.

“Appassa kammassa phalaṁ mamedaṁ,

Udayo ajjhāgamā mahattapattaṁ;

Suladdhalābho vata māṇavassa,

Yo pabbajī kāmarāgaṁ pahāya”.

“Tapasā pajahanti pāpakammaṁ,

Tapasā nhāpitakumbhakārabhāvaṁ;

Tapasā abhibhuyya gaṅgamāla,

Nāmenālapasajja brahmadattaṁ”.

“Sandiṭṭhikameva ‘amma’ passatha,

Khantīsoraccassa ayaṁ vipāko;

Yo sabbajanassa vanditohu,

Taṁ vandāma sarājikā samaccā”.

“Mā kiñci avacuttha gaṅgamālaṁ,

Muninaṁ monapathesu sikkhamānaṁ;

Eso hi atari aṇṇavaṁ,

Yaṁ taritvā caranti vītasokā”ti.

Gaṅgamālajātakaṁ pañcamaṁ.