sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

6. Cetiyajātaka

“Dhammo have hato hanti,

Nāhato hanti kiñcanaṁ;

Tasmā hi dhammaṁ na hane,

Mā tvaṁ dhammo hato hani.

Alikaṁ bhāsamānassa,

apakkamanti devatā;

Pūtikañca mukhaṁ vāti,

sakaṭṭhānā ca dhaṁsati;

Yo jānaṁ pucchito pañhaṁ,

aññathā naṁ viyākare.

Sace hi saccaṁ bhaṇasi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhūmiyaṁ tiṭṭha cetiya.

Akāle vassatī tassa,

kāle tassa na vassati;

Yo jānaṁ pucchito pañhaṁ,

aññathā naṁ viyākare.

Sace hi saccaṁ bhaṇasi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhūmiṁ pavisa cetiya.

Jivhā tassa dvidhā hoti,

uragasseva disampati;

Yo jānaṁ pucchito pañhaṁ,

aññathā naṁ viyākare.

Sace hi saccaṁ bhaṇasi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhiyyo pavisa cetiya.

Jivhā tassa na bhavati,

macchasseva disampati;

Yo jānaṁ pucchito pañhaṁ,

aññathā naṁ viyākare.

Sace hi saccaṁ bhaṇasi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhiyyo pavisa cetiya.

Thiyova tassa jāyanti,

na pumā jāyare kule;

Yo jānaṁ pucchito pañhaṁ,

aññathā naṁ viyākare.

Sace hi saccaṁ bhaṇasi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhiyyo pavisa cetiya.

Puttā tassa na bhavanti,

pakkamanti disodisaṁ;

Yo jānaṁ pucchito pañhaṁ,

aññathā naṁ viyākare.

Sace hi saccaṁ bhaṇasi,

hohi rāja yathā pure;

Musā ce bhāsase rāja,

bhiyyo pavisa cetiya”.

“Sa rājā isinā satto,

antalikkhacaro pure;

Pāvekkhi pathaviṁ cecco,

hīnatto patva pariyāyaṁ.

Tasmā hi chandāgamanaṁ,

Nappasaṁsanti paṇḍitā;

Aduṭṭhacitto bhāseyya,

Giraṁ saccūpasaṁhitanti”.

Cetiyajātakaṁ chaṭṭhaṁ.