sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

7. Indriyajātaka

“Yo indriyānaṁ kāmena,

vasaṁ nārada gacchati;

So pariccajjubho loke,

jīvantova visussati.

Sukhassānantaraṁ dukkhaṁ,

dukkhassānantaraṁ sukhaṁ;

Sosi patto sukhā dukkhaṁ,

pāṭikaṅkha varaṁ sukhaṁ.

Kicchakāle kicchasaho,

yo kicchaṁ nātivattati;

Sa kicchantaṁ sukhaṁ dhīro,

yogaṁ samadhigacchati.

Na heva kāmāna kāmā,

nānatthā nātthakāraṇā;

Na katañca niraṅkatvā,

dhammā cavitumarahasi”.

“Dakkhaṁ gahapatī sādhu,

saṁvibhajjañca bhojanaṁ;

Ahāso atthalābhesu,

atthabyāpatti abyatho”.

“Ettāvatetaṁ paṇḍiccaṁ,

api so devilo bravi;

Na yito kiñci pāpiyo,

yo indriyānaṁ vasaṁ vaje”.

“Amittānaṁva hatthatthaṁ,

sivi pappoti māmiva;

Kammaṁ vijjañca dakkheyyaṁ,

vivāhaṁ sīlamaddavaṁ;

Ete ca yase hāpetvā,

nibbatto sehi kammehi.

Sohaṁ sahassajīnova,

abandhu aparāyaṇo;

Ariyadhammā apakkanto,

yathā peto tathevahaṁ.

Sukhakāme dukkhāpetvā,

āpannosmi padaṁ imaṁ;

So sukhaṁ nādhigacchāmi,

ṭhito bhāṇumatāmivā”ti.

Indriyajātakaṁ sattamaṁ.