sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

8. Ādittajātaka

“Ādittasmiṁ agārasmiṁ,

yaṁ nīharati bhājanaṁ;

Taṁ tassa hoti atthāya,

no ca yaṁ tattha ḍayhati.

Evamādīpito loko,

jarāya maraṇena ca;

Nīharetheva dānena,

dinnaṁ hoti sunīhataṁ”.

“Yo dhammaladdhassa dadāti dānaṁ,

Uṭṭhānaviriyādhigatassa jantu;

Atikkamma so vetaraṇiṁ yamassa,

Dibbāni ṭhānāni upeti macco.

Dānañca yuddhañca samānamāhu,

Appāpi santā bahuke jinanti;

Appampi ce saddahāno dadāti,

Teneva so hoti sukhī parattha.

Viceyya dānaṁ sugatappasatthaṁ,

Ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni,

Bījāni vuttāni yathā sukhette.

Yo pāṇabhūtāni aheṭhayaṁ caraṁ,

Parūpavādā na karoti pāpaṁ;

Bhīruṁ pasaṁsanti na tattha sūraṁ,

Bhayā hi santo na karonti pāpaṁ.

Hīnena brahmacariyena,

khattiye upapajjati;

Majjhimena ca devattaṁ,

uttamena visujjhati.

Addhā hi dānaṁ bahudhā pasatthaṁ,

Dānā ca kho dhammapadaṁva seyyo;

Pubbeva hi pubbatareva santo,

Nibbānamevajjhagamuṁ sapaññā”ti.

Ādittajātakaṁ aṭṭhamaṁ.