sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

9. Aṭṭhānajātaka

“Gaṅgā kumudinī santā,

saṅkhavaṇṇā ca kokilā;

Jambu tālaphalaṁ dajjā,

atha nūna tadā siyā.

Yadā kacchapalomānaṁ,

pāvāro tividho siyā;

Hemantikaṁ pāvuraṇaṁ,

atha nūna tadā siyā.

Yadā makasapādānaṁ,

aṭṭālo sukato siyā;

Daḷho ca avikampī ca,

atha nūna tadā siyā.

Yadā sasavisāṇānaṁ,

nisseṇī sukatā siyā;

Saggassārohaṇatthāya,

atha nūna tadā siyā.

Yadā nisseṇimāruyha,

candaṁ khādeyyu mūsikā;

Rāhuñca paripāteyyuṁ,

atha nūna tadā siyā.

Yadā surāghaṭaṁ pitvā,

makkhikā gaṇacāriṇī;

Aṅgāre vāsaṁ kappeyyuṁ,

atha nūna tadā siyā.

Yadā bimboṭṭhasampanno,

gadrabho sumukho siyā;

Kusalo naccagītassa,

atha nūna tadā siyā.

Yadā kākā ulūkā ca,

mantayeyyuṁ rahogatā;

Aññamaññaṁ pihayeyyuṁ,

atha nūna tadā siyā.

Yadā muḷāla pattānaṁ,

chattaṁ thirataraṁ siyā;

Vassassa paṭighātāya,

atha nūna tadā siyā.

Yadā kulako sakuṇo,

pabbataṁ gandhamādanaṁ;

Tuṇḍenādāya gaccheyya,

atha nūna tadā siyā.

Yadā sāmuddikaṁ nāvaṁ,

sayantaṁ savaṭākaraṁ;

Ceṭo ādāya gaccheyya,

atha nūna tadā siyā”ti.

Aṭṭhānajātakaṁ navamaṁ.