sutta » kn » ja » Jātaka

Aṭṭhakanipāta

Kaccānivagga

10. Dīpijātaka

“Khamanīyaṁ yāpanīyaṁ,

kacci mātula te sukhaṁ;

Sukhaṁ te ammā avaca,

sukhakāmāva te mayaṁ”.

“Naṅguṭṭhaṁ me avakkamma,

Heṭhayitvāna eḷike;

Sājja mātulavādena,

Muñcitabbā nu maññasi”.

“Puratthāmukho nisinnosi,

Ahaṁ te mukhamāgatā;

Pacchato tuyhaṁ naṅguṭṭhaṁ,

Kathaṁ khvāhaṁ avakkamiṁ”.

“Yāvatā caturo dīpā,

sasamuddā sapabbatā;

Tāvatā mayhaṁ naṅguṭṭhaṁ,

kathaṁ kho tvaṁ vivajjayi”.

“Pubbeva metamakkhiṁsu,

mātā pitā ca bhātaro;

Dīghaṁ duṭṭhassa naṅguṭṭhaṁ,

sāmhi vehāyasāgatā”.

“Tañca disvāna āyantiṁ,

antalikkhasmi eḷike;

Migasaṅgho palāyittha,

bhakkho me nāsito tayā”.

“Iccevaṁ vilapantiyā,

eḷakiyā ruhagghaso;

Galakaṁ anvāvamaddi,

natthi duṭṭhe subhāsitaṁ.

Neva duṭṭhe nayo atthi,

Na dhammo na subhāsitaṁ;

Nikkamaṁ duṭṭhe yuñjetha,

So ca sabbhiṁ na rañjatī”ti.

Dīpijātakaṁ dasamaṁ.

Aṭṭhakanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Parisuddhā manāvilā vatthadharā,

Bakarājassa kāyuraṁ daṇḍavaro;

Atha aṅgāra cetiya devilinā,

Atha āditta gaṅgā daseḷakināti.