sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

1. Gijjhajātaka

“Parisaṅkupatho nāma,

gijjhapantho sanantano;

Tatrāsi mātāpitaro,

gijjho posesi jiṇṇake;

Tesaṁ ajagaramedaṁ,

accahāsi bahuttaso.

Pitā ca puttaṁ avaca,

Jānaṁ uccaṁ papātinaṁ;

Supattaṁ thāmasampannaṁ,

Tejassiṁ dūragāminaṁ.

Pariplavantaṁ pathaviṁ,

yadā tāta vijānahi;

Sāgarena parikkhittaṁ,

cakkaṁva parimaṇḍalaṁ;

Tato tāta nivattassu,

māssu etto paraṁ gami.

Udapattosi vegena,

balī pakkhī dijuttamo;

Olokayanto vakkaṅgo,

pabbatāni vanāni ca.

Addassa pathaviṁ gijjho,

yathāsāsi pitussutaṁ;

Sāgarena parikkhittaṁ,

cakkaṁva parimaṇḍalaṁ.

Tañca so samatikkamma,

paramevaccavattatha;

Tañca vātasikhā tikkhā,

accahāsi baliṁ dijaṁ.

Nāsakkhātigato poso,

punadeva nivattituṁ;

Dijo byasanamāpādi,

verambhānaṁ vasaṁ gato.

Tassa puttā ca dārā ca,

ye caññe anujīvino;

Sabbe byasanamāpāduṁ,

anovādakare dije.

Evampi idha vuḍḍhānaṁ,

yo vākyaṁ nāvabujjhati;

Atisīmacaro ditto,

gijjhovātītasāsano;

Sa ve byasanaṁ pappoti,

akatvā vuḍḍhasāsanan”ti.

Gijjhajātakaṁ paṭhamaṁ.