sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

2. Kosambiyajātaka

“Puthusaddo samajano,

na bālo koci maññatha;

Saṅghasmiṁ bhijjamānasmiṁ,

nāññaṁ bhiyyo amaññaruṁ.

Parimuṭṭhā paṇḍitābhāsā,

vācāgocarabhāṇino;

Yāvicchanti mukhāyāmaṁ,

yena nītā na taṁ vidū.

Akkocchi maṁ avadhi maṁ,

ajini maṁ ahāsi me;

Ye ca taṁ upanayhanti,

veraṁ tesaṁ na sammati.

Akkocchi maṁ avadhi maṁ,

ajini maṁ ahāsi me;

Ye ca taṁ nupanayhanti,

veraṁ tesūpasammati.

Na hi verena verāni,

sammantīdha kudācanaṁ;

Averena ca sammanti,

esa dhammo sanantano.

Pare ca na vijānanti,

mayamettha yamāmase;

Ye ca tattha vijānanti,

tato sammanti medhagā.

Aṭṭhicchinnā pāṇaharā,

gavāssa dhanahārino;

Raṭṭhaṁ vilumpamānānaṁ,

tesampi hoti saṅgati;

Kasmā tumhāka no siyā.

Sace labhetha nipakaṁ sahāyaṁ,

Saddhiṁ caraṁ sādhuvihāridhīraṁ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satīmā.

No ce labhetha nipakaṁ sahāyaṁ,

Saddhiṁ caraṁ sādhuvihāridhīraṁ;

Rājāva raṭṭhaṁ vijitaṁ pahāya,

Eko care mātaṅgaraññeva nāgo.

Ekassa caritaṁ seyyo,

Natthi bāle sahāyatā;

Eko care na pāpāni kayirā,

Appossukko mātaṅgaraññeva nāgo”ti.

Kosambiyajātakaṁ dutiyaṁ.