sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

3. Mahāsuvajātaka

“Dumo yadā hoti phalūpapanno,

Bhuñjanti naṁ vihaṅgamā sampatantā;

Khīṇanti ñatvāna dumaṁ phalaccaye,

Disodisaṁ yanti tato vihaṅgamā.

Cara cārikaṁ lohitatuṇḍa māmari,

Kiṁ tvaṁ suva sukkhadumamhi jhāyasi;

Tadiṅgha maṁ brūhi vasantasannibha,

Kasmā suva sukkhadumaṁ na riñcasi”.

“Ye ve sakhīnaṁ sakhāro bhavanti,

Pāṇaccaye dukkhasukhesu haṁsa;

Khīṇaṁ akhīṇampi na taṁ jahanti,

Santo sataṁ dhammamanussarantā.

Sohaṁ sataṁ aññatarosmi haṁsa,

Ñātī ca me hoti sakhā ca rukkho;

Taṁ nussahe jīvikattho pahātuṁ,

Khīṇanti ñatvāna na hesa dhammo”.

“Sādhu sakkhi kataṁ hoti,

metti saṁsati santhavo;

Sacetaṁ dhammaṁ rocesi,

pāsaṁsosi vijānataṁ.

So te suva varaṁ dammi,

pattayāna vihaṅgama;

Varaṁ varassu vakkaṅga,

yaṁ kiñci manasicchasi”.

“Varañca me haṁsa bhavaṁ dadeyya,

Ayañca rukkho punarāyuṁ labhetha;

So sākhavā phalimā saṁvirūḷho,

Madhutthiko tiṭṭhatu sobhamāno”.

“Taṁ passa samma phalimaṁ uḷāraṁ,

Sahāva te hotu udumbarena;

So sākhavā phalimā saṁvirūḷho,

Madhutthiko tiṭṭhatu sobhamāno”.

“Evaṁ sakka sukhī hohi,

saha sabbehi ñātibhi;

Yathāhamajja sukhito,

disvāna saphalaṁ dumaṁ”.

“Suvassa ca varaṁ datvā,

katvāna saphalaṁ dumaṁ;

Pakkāmi saha bhariyāya,

devānaṁ nandanaṁ vanan”ti.

Mahāsuvajātakaṁ tatiyaṁ.