sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

4. Cūḷasuvajātaka

“Santi rukkhā haripattā,

dumā nekaphalā bahū;

Kasmā nu sukkhe koḷāpe,

suvassa nirato mano”.

“Phalassa upabhuñjimhā,

nekavassagaṇe bahū;

Aphalampi viditvāna,

sāva metti yathā pure”.

“Sukkhañca rukkhaṁ koḷāpaṁ,

opattamaphalaṁ dumaṁ;

Ohāya sakuṇā yanti,

kiṁ dosaṁ passase dija”.

“Ye phalatthā sambhajanti,

aphaloti jahanti naṁ;

Attatthapaññā dummedhā,

te honti pakkhapātino”.

“Sādhu sakkhi kataṁ hoti,

metti saṁsati santhavo;

Sacetaṁ dhammaṁ rocesi,

pāsaṁsosi vijānataṁ.

So te suva varaṁ dammi,

pattayāna vihaṅgama;

Varaṁ varassu vakkaṅga,

yaṁ kiñci manasicchasi”.

“Api nāma naṁ passeyyaṁ,

sapattaṁ saphalaṁ dumaṁ;

Daliddova nidhiṁ laddhā,

nandeyyāhaṁ punappunaṁ”.

“Tato amatamādāya,

abhisiñci mahīruhaṁ;

Tassa sākhā virūhiṁsu,

sītacchāyā manoramā”.

“Evaṁ sakka sukhī hohi,

saha sabbehi ñātibhi;

Yathāhamajja sukhito,

disvāna saphalaṁ dumaṁ.

Suvassa ca varaṁ datvā,

katvāna saphalaṁ dumaṁ;

Pakkāmi saha bhariyāya,

devānaṁ nandanaṁ vanan”ti.

Cūḷasuvajātakaṁ catutthaṁ.