sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

6. Padakusalamāṇavajātaka

“Bahussutaṁ cittakathiṁ,

gaṅgā vahati pāṭaliṁ;

Vuyhamānaka bhaddante,

ekaṁ me dehi gāthakaṁ”.

“Yena siñcanti dukkhitaṁ,

yena siñcanti āturaṁ;

Tassa majjhe marissāmi,

jātaṁ saraṇato bhayaṁ”.

“Yattha bījāni rūhanti,

sattā yattha patiṭṭhitā;

Sā me sīsaṁ nipīḷeti,

jātaṁ saraṇato bhayaṁ”.

“Yena bhattāni paccanti,

sītaṁ yena vihaññati;

So maṁ ḍahati gattāni,

jātaṁ saraṇato bhayaṁ”.

“Yena bhuttena yāpenti,

puthū brāhmaṇakhattiyā;

So maṁ bhutto byāpādeti,

jātaṁ saraṇato bhayaṁ”.

“Gimhānaṁ pacchime māse,

vātamicchanti paṇḍitā;

So maṁ bhañjati gattāni,

jātaṁ saraṇato bhayaṁ”.

“Yaṁ nissitā jagatiruhaṁ,

svāyaṁ aggiṁ pamuñcati;

Disā bhajatha vakkaṅgā,

jātaṁ saraṇato bhayaṁ”.

“Yamānayiṁ somanassaṁ,

māliniṁ candanussadaṁ;

Sā maṁ gharā nicchubhati,

jātaṁ saraṇato bhayaṁ”.

“Yena jātena nandissaṁ,

yassa ca bhavamicchisaṁ;

So maṁ gharā nicchubhati,

jātaṁ saraṇato bhayaṁ”.

“Suṇantu me jānapadā,

negamā ca samāgatā;

Yatodakaṁ tadādittaṁ,

yato khemaṁ tato bhayaṁ.

Rājā vilumpate raṭṭhaṁ,

brāhmaṇo ca purohito;

Attaguttā viharatha,

jātaṁ saraṇato bhayan”ti.

Padakusalamāṇavajātakaṁ chaṭṭhaṁ.