sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

7. Lomasakassapajātaka

“Assa indasamo rāja,

accantaṁ ajarāmaro;

Sace tvaṁ yaññaṁ yājeyya,

isiṁ lomasakassapaṁ”.

“Sasamuddapariyāyaṁ,

mahiṁ sāgarakuṇḍalaṁ;

Na icche saha nindāya,

evaṁ seyya vijānahi.

Dhiratthu taṁ yasalābhaṁ,

dhanalābhañca brāhmaṇa;

Yā vutti vinipātena,

adhammacaraṇena vā.

Api ce pattamādāya,

anagāro paribbaje;

Sāyeva jīvikā seyyo,

yā cādhammena esanā.

Api ce pattamādāya,

anagāro paribbaje;

Aññaṁ ahiṁsayaṁ loke,

api rajjena taṁ varaṁ”.

“Balaṁ cando balaṁ suriyo,

balaṁ samaṇabrāhmaṇā;

Balaṁ velā samuddassa,

balātibalamitthiyo.

Yathā uggatapaṁ santaṁ,

isiṁ lomasakassapaṁ;

Pitu atthā candavatī,

vājapeyyaṁ ayājayi”.

“Taṁ lobhapakataṁ kammaṁ,

Kaṭukaṁ kāmahetukaṁ;

Tassa mūlaṁ gavesissaṁ,

Checchaṁ rāgaṁ sabandhanaṁ.

Dhiratthu kāme subahūpi loke,

Tapova seyyo kāmaguṇehi rāja;

Tapo karissāmi pahāya kāme,

Taveva raṭṭhaṁ candavatī ca hotū”ti.

Lomasakassapajātakaṁ sattamaṁ.