sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

8. Cakkavākajātaka

“Kāsāyavatthe sakuṇe vadāmi,

Duve duve nandamane carante;

Kaṁ aṇḍajaṁ aṇḍajā mānusesu,

Jātiṁ pasaṁsanti tadiṅgha brūtha”.

“Amhe manussesu manussahiṁsa,

Anubbate cakkavāke vadanti;

Kalyāṇabhāvamhe dijesu sammatā,

Abhirūpā vicarāma aṇṇave”.

(…)

“Kiṁ aṇṇave kāni phalāni bhuñje,

Maṁsaṁ kuto khādatha cakkavākā;

Kiṁ bhojanaṁ bhuñjatha vo anomā,

Balañca vaṇṇo ca anapparūpā”.

“Na aṇṇave santi phalāni dhaṅka,

Maṁsaṁ kuto khādituṁ cakkavāke;

Sevālabhakkhamha apāṇabhojanā,

Na ghāsahetūpi karoma pāpaṁ”.

“Na me idaṁ ruccati cakkavāka,

Asmiṁ bhave bhojanasannikāso;

Ahosi pubbe tato me aññathā,

Icceva me vimati ettha jātā.

Ahampi maṁsāni phalāni bhuñje,

Annāni ca loṇiyateliyāni;

Rasaṁ manussesu labhāmi bhottuṁ,

Sūrova saṅgāmamukhaṁ vijetvā;

Na ca me tādiso vaṇṇo,

Cakkavāka yathā tava”.

“Asuddhabhakkhosi khaṇānupātī,

Kicchena te labbhati annapānaṁ;

Na tussasī rukkhaphalehi dhaṅka,

Maṁsāni vā yāni susānamajjhe.

Yo sāhasena adhigamma bhoge,

Paribhuñjati dhaṅka khaṇānupātī;

Tato upakkosati naṁ sabhāvo,

Upakkuṭṭho vaṇṇabalaṁ jahāti.

Appampi ce nibbutiṁ bhuñjatī yadi,

Asāhasena aparūpaghātī;

Balañca vaṇṇo ca tadassa hoti,

Na hi sabbo āhāramayena vaṇṇo”ti.

Cakkavākajātakaṁ aṭṭhamaṁ.