sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

10. Samuggajātaka

“Kuto nu āgacchatha bho tayo janā,

Svāgatā etha nisīdathāsane;

Kaccittha bhonto kusalaṁ anāmayaṁ,

Cirassamabbhāgamanaṁ hi vo idha”.

“Ahameva eko idha majja patto,

Na cāpi me dutiyo koci vijjati;

Kimeva sandhāya te bhāsitaṁ ise,

‘Kuto nu āgacchatha bho tayo janā’”.

“Tuvañca eko bhariyā ca te piyā,

Samuggapakkhittanikiṇṇamantare;

Sā rakkhitā kucchigatāva te sadā,

Vāyussa puttena sahā tahiṁ ratā”.

“Saṁviggarūpo isinā viyākato,

So dānavo tattha samuggamuggili;

Addakkhi bhariyaṁ suci māladhāriniṁ,

Vāyussa puttena sahā tahiṁ rataṁ”.

“Sudiṭṭharūpamuggatapānuvattinā,

Hīnā narā ye pamadāvasaṁ gatā;

Yathā have pāṇarivettha rakkhitā,

Duṭṭhā mayī aññamabhippamodayi.

Divā ca ratto ca mayā upaṭṭhitā,

Tapassinā jotirivā vane vasaṁ;

Sā dhammamukkamma adhammamācari,

Akiriyarūpo pamadāhi santhavo.

Sarīramajjhamhi ṭhitātimaññahaṁ,

Mayhaṁ ayanti asatiṁ asaññataṁ;

Sā dhammamukkamma adhammamācari,

Akiriyarūpo pamadāhi santhavo.

Surakkhitaṁ meti kathaṁ nu vissase,

Anekacittāsu na hatthi rakkhaṇā;

Etā hi pātālapapātasannibhā,

Etthappamatto byasanaṁ nigaccha”ti.

“Tasmā hi te sukhino vītasokā,

Ye mātugāmehi caranti nissaṭā;

Etaṁ sivaṁ uttamamābhipatthayaṁ,

Na mātugāmehi kareyya santhavanti”.

Samuggajātakaṁ dasamaṁ.