sutta » kn » ja » Jātaka

Navakanipāta

Gijjhavagga

11. Pūtimaṁsajātaka

“Na kho me ruccati āḷi,

pūtimaṁsassa pekkhanā;

Etādisā sakhārasmā,

ārakā parivajjaye”.

“Ummattikā ayaṁ veṇī,

vaṇṇeti patino sakhiṁ;

Pajjhāyi paṭigacchantiṁ,

āgataṁ meṇḍamātaraṁ”.

“Tvaṁ khosi samma ummatto,

dummedho avicakkhaṇo;

Yo tvaṁ matālayaṁ katvā,

akālena vipekkhasi”.

“Na akāle vipekkheyya,

kāle pekkheyya paṇḍito;

Pūtimaṁsova pajjhāyi,

yo akāle vipekkhati”.

“Piyaṁ kho āḷi me hotu,

puṇṇapattaṁ dadāhi me;

Pati sañjīvito mayhaṁ,

eyyāsi piyapucchikā”.

“Piyaṁ kho āḷi te hotu,

puṇṇapattaṁ dadāmi te;

Mahatā parivārena,

essaṁ kayirāhi bhojanaṁ”.

“Kīdiso tuyhaṁ parivāro,

yesaṁ kāhāmi bhojanaṁ;

Kiṁnāmakā ca te sabbe,

taṁ me akkhāhi pucchitā”.

“Māliyo caturakkho ca,

piṅgiyo atha jambuko;

Ediso mayhaṁ parivāro,

tesaṁ kayirāhi bhojanaṁ”.

“Nikkhantāya agārasmā,

bhaṇḍakampi vinassati;

Ārogyaṁ āḷino vajjaṁ,

idheva vasa māgamā”ti.

Pūtimaṁsajātakaṁ ekādasamaṁ.