sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

4. Saṅkhajātaka

“Bahussuto sutadhammosi saṅkha,

Diṭṭhā tayā samaṇabrāhmaṇā ca;

Athakkhaṇe dassayase vilāpaṁ,

Añño nu ko te paṭimantako mayā”.

“Subbhū subhā suppaṭimukkakambu,

Paggayha sovaṇṇamayāya pātiyā;

‘Bhuñjassu bhattaṁ’ iti maṁ vadeti,

Saddhāvittā

Tamahaṁ noti brūmi”.

“Etādisaṁ brāhmaṇa disvāna yakkhaṁ,

Puccheyya poso sukhamāsisāno;

Uṭṭhehi naṁ pañjalikābhipuccha,

Devī nusi tvaṁ uda mānusī nu”.

“Yaṁ tvaṁ sukhenābhisamekkhase maṁ,

Bhuñjassu bhattaṁ iti maṁ vadesi;

Pucchāmi taṁ nāri mahānubhāve,

Devī nusi tvaṁ uda mānusī nu”.

“Devī ahaṁ saṅkha mahānubhāvā,

Idhāgatā sāgaravārimajjhe;

Anukampikā no ca paduṭṭhacittā,

Taveva atthāya idhāgatāsmi.

Idhannapānaṁ sayanāsanañca,

Yānāni nānāvividhāni saṅkha;

Sabbassa tyāhaṁ paṭipādayāmi,

Yaṁ kiñci tuyhaṁ manasābhipatthitaṁ”.

“Yaṁ kiñci yiṭṭhañca hutañca mayhaṁ,

Sabbassa no issarā tvaṁ sugatte;

Susoṇi subbhamu suvilaggamajjhe,

Kissa me kammassa ayaṁ vipāko”.

“Ghamme pathe brāhmaṇa ekabhikkhuṁ,

Ugghaṭṭapādaṁ tasitaṁ kilantaṁ;

Paṭipādayī saṅkha upāhanāni,

Sā dakkhiṇā kāmaduhā tavajja”.

“Sā hotu nāvā phalakūpapannā,

Anavassutā erakavātayuttā;

Aññassa yānassa na hettha bhūmi,

Ajjeva maṁ moḷiniṁ pāpayassu”.

“Sā tattha vittā sumanā patītā,

Nāvaṁ sucittaṁ abhinimminitvā;

Ādāya saṅkhaṁ purisena saddhiṁ,

Upānayī nagaraṁ sādhuramman”ti.

Saṅkhajātakaṁ catutthaṁ.