sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

5. Cūḷabodhijātaka

“Yo te imaṁ visālakkhiṁ,

piyaṁ sammhitabhāsiniṁ;

Ādāya balā gaccheyya,

kiṁ nu kayirāsi brāhmaṇa”.

“Uppajje me na mucceyya,

na me mucceyya jīvato;

Rajaṁva vipulā vuṭṭhi,

khippameva nivāraye”.

“Yannu pubbe vikatthittho,

balamhiva apassito;

Svajja tuṇhikato dāni,

saṅghāṭiṁ sibbamacchasi”.

“Uppajji me na muccittha,

na me muccittha jīvato;

Rajaṁva vipulā vuṭṭhi,

khippameva nivārayiṁ”.

“Kiṁ te uppajji no mucci,

kiṁ te na mucci jīvato;

Rajaṁva vipulā vuṭṭhi,

katamaṁ tvaṁ nivārayi”.

“Yamhi jāte na passati,

ajāte sādhu passati;

So me uppajji no mucci,

kodho dummedhagocaro.

Yena jātena nandanti,

amittā dukkhamesino;

So me uppajji no mucci,

kodho dummedhagocaro.

Yasmiñca jāyamānamhi,

sadatthaṁ nāvabujjhati;

So me uppajji no mucci,

kodho dummedhagocaro.

Yenābhibhūto kusalaṁ jahāti,

Parakkare vipulañcāpi atthaṁ;

Sa bhīmaseno balavā pamaddī,

Kodho mahārāja na me amuccatha.

Kaṭṭhasmiṁ matthamānasmiṁ,

Pāvako nāma jāyati;

Tameva kaṭṭhaṁ ḍahati,

Yasmā so jāyate gini.

Evaṁ mandassa posassa,

bālassa avijānato;

Sārambhā jāyate kodho,

sopi teneva ḍayhati.

Aggīva tiṇakaṭṭhasmiṁ,

kodho yassa pavaḍḍhati;

Nihīyati tassa yaso,

kāḷapakkheva candimā.

Anedho dhūmaketūva,

kodho yassūpasammati;

Āpūrati tassa yaso,

sukkapakkheva candimā”ti.

Cūḷabodhijātakaṁ pañcamaṁ.