sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

6. Kaṇhadīpāyanajātaka

“Sattāhamevāhaṁ pasannacitto,

Puññatthiko ācariṁ brahmacariyaṁ;

Athāparaṁ yaṁ caritaṁ mamedaṁ,

Vassāni paññāsa samādhikāni;

Akāmakovāpi ahaṁ carāmi,

Etena saccena suvatthi hotu;

Hataṁ visaṁ jīvatu yaññadatto”.

“Yasmā dānaṁ nābhinandiṁ kadāci,

Disvānahaṁ atithiṁ vāsakāle;

Na cāpi me appiyataṁ aveduṁ,

Bahussutā samaṇabrāhmaṇā ca”.

Akāmakovāpi ahaṁ dadāmi,

Etena saccena suvatthi hotu;

Hataṁ visaṁ jīvatu yaññadatto.

“Āsīviso tāta pahūtatejo,

Yo taṁ adaṁsī sacarā udicca;

Tasmiñca me appiyatāya ajja,

Pitari ca te natthi koci viseso;

Etena saccena suvatthi hotu,

Hataṁ visaṁ jīvatu yaññadatto”.

“Santā dantāyeva paribbajanti,

Aññatra kaṇhā natthākāmarūpā;

Dīpāyana kissa jigucchamāno,

Akāmako carasi brahmacariyaṁ”.

“Saddhāya nikkhamma punaṁ nivatto,

So eḷamūgova bālo vatāyaṁ;

Etassa vādassa jigucchamāno,

Akāmako carāmi brahmacariyaṁ;

Viññuppasatthañca satañca ṭhānaṁ,

Evampahaṁ puññakaro bhavāmi”.

“Samaṇe tuvaṁ brāhmaṇe addhike ca,

Santappayāsi annapānena bhikkhaṁ;

Opānabhūtaṁva gharaṁ tava yidaṁ,

Annena pānena upetarūpaṁ;

Atha kissa vādassa jigucchamāno,

Akāmako dānamimaṁ dadāsi”.

“Pitaro ca me āsuṁ pitāmahā ca,

Saddhā ahuṁ dānapatī vadaññū;

Taṁ kullavattaṁ anuvattamāno,

Māhaṁ kule antimagandhano ahuṁ;

Etassa vādassa jigucchamāno,

Akāmako dānamimaṁ dadāmi”.

“Dahariṁ kumāriṁ asamatthapaññaṁ,

Yaṁ tānayiṁ ñātikulā sugatte;

Na cāpi me appiyataṁ avedi,

Aññatra kāmā paricārayantā;

Atha kena vaṇṇena mayā te bhoti,

Saṁvāsadhammo ahu evarūpo”.

“Ārā dūre nayidha kadāci atthi,

Paramparā nāma kule imasmiṁ;

Taṁ kullavattaṁ anuvattamānā,

Māhaṁ kule antimagandhinī ahuṁ;

Etassa vādassa jigucchamānā,

Akāmikā paddhacarāmhi tuyhaṁ”.

“Maṇḍabya bhāsiṁ yamabhāsaneyyaṁ,

Taṁ khamyataṁ puttakahetu majja;

Puttapemā na idha paratthi kiñci,

So no ayaṁ jīvati yaññadatto”ti.

Kaṇhadīpāyanajātakaṁ chaṭṭhaṁ.