sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

7. Nigrodhajātaka

“Na vāhametaṁ jānāmi,

ko vāyaṁ kassa vāti vā;

Yathā sākho cari evaṁ,

nigrodha kinti maññasi.

Tato galavinītena,

purisā nīhariṁsu maṁ;

Datvā mukhapahārāni,

sākhassa vacanaṅkarā.

Etādisaṁ dummatinā,

akataññuna dubbhinā;

Kataṁ anariyaṁ sākhena,

sakhinā te janādhipa”.

“Na vāhametaṁ jānāmi,

napi me koci saṁsati;

Yaṁ me tvaṁ samma akkhāsi,

sākhena kāraṇaṁ kataṁ.

Sakhīnaṁ sājīvakaro,

mama sākhassa cūbhayaṁ;

Tvaṁ nosissariyaṁ dātā,

manussesu mahantataṁ;

Tayāmā labbhitā iddhī,

ettha me natthi saṁsayo.

Yathāpi bījamaggimhi,

ḍayhati na virūhati;

Evaṁ kataṁ asappurise,

nassati na virūhati.

Kataññumhi ca posamhi,

Sīlavante ariyavuttine;

Sukhette viya bījāni,

Kataṁ tamhi na nassati”.

“Imaṁ jammaṁ nekatikaṁ,

asappurisacintakaṁ;

Hanantu sākhaṁ sattīhi,

nāssa icchāmi jīvitaṁ”.

“Khamatassa mahārāja,

Pāṇā na paṭiānayā;

Khama deva asappurisassa,

Nāssa icchāmahaṁ vadhaṁ”.

“Nigrodhameva seveyya,

na sākhamupasaṁvase;

Nigrodhasmiṁ mataṁ seyyo,

yañce sākhasmi jīvitan”ti.

Nigrodhajātakaṁ sattamaṁ.