sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

8. Takkalajātaka

“Na takkalā santi na āluvāni,

Na biḷāliyo na kaḷambāni tāta;

Eko araññamhi susānamajjhe,

Kimatthiko tāta khaṇāsi kāsuṁ”.

“Pitāmaho tāta sudubbalo te,

Anekabyādhīhi dukhena phuṭṭho;

Tamajjahaṁ nikhaṇissāmi sobbhe,

Na hissa taṁ jīvitaṁ rocayāmi”.

“Saṅkappametaṁ paṭiladdha pāpakaṁ,

Accāhitaṁ kamma karosi luddaṁ;

Mayāpi tāta paṭilacchase tuvaṁ,

Etādisaṁ kamma jarūpanīto;

Taṁ kullavattaṁ anuvattamāno,

Ahampi taṁ nikhaṇissāmi sobbhe”.

“Pharusāhi vācāhi pakubbamāno,

Āsajja maṁ tvaṁ vadase kumāra;

Putto mamaṁ orasako samāno,

Ahitānukampī mama tvaṁsi putta”.

“Na tāhaṁ tāta ahitānukampī,

Hitānukampī te ahampi tāta;

Pāpañca taṁ kamma pakubbamānaṁ,

Arahāmi no vārayituṁ tato”.

“Yo mātaraṁ vā pitaraṁ saviṭṭha,

Adūsake hiṁsati pāpadhammo;

Kāyassa bhedā abhisamparāyaṁ,

Asaṁsayaṁ so nirayaṁ upeti.

Yo mātaraṁ vā pitaraṁ saviṭṭha,

Annena pānena upaṭṭhahāti;

Kāyassa bhedā abhisamparāyaṁ,

Asaṁsayaṁ so sugatiṁ upeti.

Na me tvaṁ putta ahitānukampī,

Hitānukampī me tvaṁsi putta;

Ahañca taṁ mātarā vuccamāno,

Etādisaṁ kamma karomi luddaṁ”.

“Yā te sā bhariyā anariyarūpā,

Mātā mamesā sakiyā janetti;

Niddhāpaye tañca sakā agārā,

Aññampi te sā dukhamāvaheyya.

Yā te sā bhariyā anariyarūpā,

Mātā mamesā sakiyā janetti;

Dantā kareṇūva vasūpanītā,

Sā pāpadhammā punarāvajātū”ti.

Takkalajātakaṁ aṭṭhamaṁ.