sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

9. Mahādhammapālajātaka

“Kiṁ te vataṁ kiṁ pana brahmacariyaṁ,

Kissa suciṇṇassa ayaṁ vipāko;

Akkhāhi me brāhmaṇa etamatthaṁ,

Kasmā nu tumhaṁ daharā na miyyare”.

“Dhammaṁ carāma na musā bhaṇāma,

Pāpāni kammāni parivajjayāma;

Anariyaṁ parivajjemu sabbaṁ,

Tasmā hi amhaṁ daharā na miyyare.

Suṇoma dhammaṁ asataṁ satañca,

Na cāpi dhammaṁ asataṁ rocayāma;

Hitvā asante na jahāma sante,

Tasmā hi amhaṁ daharā na miyyare.

Pubbeva dānā sumanā bhavāma,

Dadampi ve attamanā bhavāma;

Datvāpi ve nānutappāma pacchā,

Tasmā hi amhaṁ daharā na miyyare.

Samaṇe mayaṁ brāhmaṇe addhike ca,

Vanibbake yācanake dalidde;

Annena pānena abhitappayāma,

Tasmā hi amhaṁ daharā na miyyare.

Mayañca bhariyaṁ nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṁ carāma,

Tasmā hi amhaṁ daharā na miyyare.

Pāṇātipātā viramāma sabbe,

Loke adinnaṁ parivajjayāma;

Amajjapā nopi musā bhaṇāma,

Tasmā hi amhaṁ daharā na miyyare.

Etāsu ve jāyare suttamāsu,

Medhāvino honti pahūtapaññā;

Bahussutā vedaguno ca honti,

Tasmā hi amhaṁ daharā na miyyare.

Mātā pitā ca bhaginī bhātaro ca,

Puttā ca dārā ca mayañca sabbe;

Dhammaṁ carāma paralokahetu,

Tasmā hi amhaṁ daharā na miyyare.

Dāsā ca dāsyo anujīvino ca,

Paricārakā kammakarā ca sabbe;

Dhammaṁ caranti paralokahetu,

Tasmā hi amhaṁ daharā na miyyare”.

“Dhammo have rakkhati dhammacāriṁ,

Dhammo suciṇṇo sukhamāvahāti;

Esānisaṁso dhamme suciṇṇe,

Na duggatiṁ gacchati dhammacārī.

Dhammo have rakkhati dhammacāriṁ,

Chattaṁ mahantaṁ viya vassakāle;

Dhammena gutto mama dhammapālo,

Aññassa aṭṭhīni sukhī kumāro”ti.

Mahādhammapālajātakaṁ navamaṁ.