sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

11. Maṭṭhakuṇḍalījātaka

“Alaṅkato maṭṭhakuṇḍalī,

Māladhārī haricandanussado;

Bāhā paggayha kandasi,

Vanamajjhe kiṁ dukkhito tuvaṁ”.

“Sovaṇṇamayo pabhassaro,

Uppanno rathapañjaro mama;

Tassa cakkayugaṁ na vindāmi,

Tena dukkhena jahāmi jīvitaṁ”.

“Sovaṇṇamayaṁ maṇīmayaṁ,

Lohamayaṁ atha rūpiyāmayaṁ;

Pāvada rathaṁ karissāmi te,

Cakkayugaṁ paṭipādayāmi taṁ”.

“So māṇavo tassa pāvadi,

Candasūriyā ubhayettha bhātaro;

Sovaṇṇamayo ratho mama,

Tena cakkayugena sobhati”.

“Bālo kho tvaṁsi māṇava,

Yo tvaṁ patthayase apatthiyaṁ;

Maññāmi tuvaṁ marissasi,

Na hi tvaṁ lacchasi candasūriye”.

“Gamanāgamanampi dissati,

Vaṇṇadhātu ubhayettha vīthiyo;

Peto pana neva dissati,

Ko nu kho kandataṁ bālyataro”.

“Saccaṁ kho vadesi māṇava,

Ahameva kandataṁ bālyataro;

Candaṁ viya dārako rudaṁ,

Petaṁ kālakatābhipatthaye.

Ādittaṁ vata maṁ santaṁ,

ghatasittaṁva pāvakaṁ;

Vārinā viya osiñcaṁ,

sabbaṁ nibbāpaye daraṁ.

Abbahī vata me sallaṁ,

yamāsi hadayassitaṁ;

Yo me sokaparetassa,

puttasokaṁ apānudi.

Sohaṁ abbūḷhasallosmi,

vītasoko anāvilo;

Na socāmi na rodāmi,

tava sutvāna māṇavā”ti.

Maṭṭhakuṇḍalījātakaṁ ekādasamaṁ.