sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

12. Bilārakosiyajātaka

“Apacantāpi dicchanti,

santo laddhāna bhojanaṁ;

Kimeva tvaṁ pacamāno,

yaṁ na dajjā na taṁ samaṁ.

Maccherā ca pamādā ca,

evaṁ dānaṁ na diyyati;

Puññaṁ ākaṅkhamānena,

deyyaṁ hoti vijānatā.

Yasseva bhīto na dadāti maccharī,

Tadevādadato bhayaṁ;

Jighacchā ca pipāsā ca,

Yassa bhāyati maccharī;

Tameva bālaṁ phusati,

Asmiṁ loke paramhi ca.

Tasmā vineyya maccheraṁ,

dajjā dānaṁ malābhibhū;

Puññāni paralokasmiṁ,

patiṭṭhā honti pāṇinaṁ”.

“Duddadaṁ dadamānānaṁ,

dukkaraṁ kamma kubbataṁ;

Asanto nānukubbanti,

sataṁ dhammo durannayo.

Tasmā satañca asataṁ,

nānā hoti ito gati;

Asanto nirayaṁ yanti,

santo saggaparāyaṇā”.

“Appasmeke pavecchanti,

bahuneke na dicchare;

Appasmā dakkhiṇā dinnā,

sahassena samaṁ mitā”.

“Dhammaṁ care yopi samuñchakaṁ care,

Dārañca posaṁ dadamappakasmiṁ;

Sataṁ sahassānaṁ sahassayāginaṁ,

Kalampi nāgghanti tathāvidhassa te”.

“Kenesa yañño vipulo mahagghato,

Samena dinnassa na agghameti;

Kathaṁ sataṁ sahassānaṁ sahassayāginaṁ,

Kalampi nāgghanti tathāvidhassa te”.

“Dadanti heke visame niviṭṭhā,

Chetvā vadhitvā atha socayitvā;

Sā dakkhiṇā assumukhā sadaṇḍā,

Samena dinnassa na agghameti;

Evaṁ sataṁ sahassānaṁ sahassayāginaṁ,

Kalampi nāgghanti tathāvidhassa te”ti.

Bilārakosiyajātakaṁ dvādasamaṁ.