sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

14. Bhūripaññajātaka

“Saccaṁ kira tvaṁ api bhūripañña,

Yā tādisī sīri dhitī matī ca;

Na tāyatebhāvavasūpanitaṁ,

Yo yavakaṁ bhuñjasi appasūpaṁ”.

“Sukhaṁ dukkhena paripācayanto,

Kālā kālaṁ vicinaṁ chandachanno;

Atthassa dvārāni avāpuranto,

Tenāhaṁ tussāmi yavodanena.

Kālañca ñatvā abhijīhanāya,

Mantehi atthaṁ paripācayitvā;

Vijambhissaṁ sīhavijambhitāni,

Tāyiddhiyā dakkhasi maṁ punāpi”.

“Sukhīpi heke na karonti pāpaṁ,

Avaṇṇasaṁsaggabhayā puneke;

Pahū samāno vipulatthacintī,

Kiṅkāraṇā me na karosi dukkhaṁ”.

“Na paṇḍitā attasukhassa hetu,

Pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā khalitāpi santā,

Chandā ca dosā na jahanti dhammaṁ”.

“Yena kenaci vaṇṇena,

mudunā dāruṇena vā;

Uddhare dīnamattānaṁ,

pacchā dhammaṁ samācare”.

“Yassa rukkhassa chāyāya,

nisīdeyya sayeyya vā;

Na tassa sākhaṁ bhañjeyya,

mittadubbho hi pāpako.

Yassāpi dhammaṁ puriso vijaññā,

Ye cassa kaṅkhaṁ vinayanti santo;

Taṁ hissa dīpañca parāyanañca,

Na tena mettiṁ jarayetha pañño”.

“Alaso gihī kāmabhogī na sādhu,

Asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī,

Yo paṇḍito kodhano taṁ na sādhu.

Nisamma khattiyo kayirā,

nānisamma disampati;

Nisammakārino rāja,

yaso kitti ca vaḍḍhatī”ti.

Bhūripaññajātakaṁ cuddasamaṁ.