sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

15. Mahāmaṅgalajātaka

“Kiṁsu naro jappamadhiccakāle,

Kaṁ vā vijjaṁ katamaṁ vā sutānaṁ;

So macco asmiñca paramhi loke,

Kathaṁ karo sotthānena gutto”.

“Yassa devā pitaro ca sabbe,

Sarīsapā sabbabhūtāni cāpi;

Mettāya niccaṁ apacitāni honti,

Bhūtesu ve sotthānaṁ tadāhu”.

“Yo sabbalokassa nivātavutti,

Itthīpumānaṁ sahadārakānaṁ;

Khantā duruttānamappaṭikūlavādī,

Adhivāsanaṁ sotthānaṁ tadāhu.

Yo nāvajānāti sahāyamitte,

Sippena kulyāhi dhanena jaccā;

Rucipañño atthakāle matīmā,

Sahāyesu ve sotthānaṁ tadāhu.

Mittāni ve yassa bhavanti santo,

Saṁvissatthā avisaṁvādakassa;

Na mittadubbhī saṁvibhāgī dhanena,

Mittesu ve sotthānaṁ tadāhu.

Yassa bhariyā tulyavayā samaggā,

Anubbatā dhammakāmā pajātā;

Koliniyā sīlavatī patibbatā,

Dāresu ve sotthānaṁ tadāhu.

Yassa rājā bhūtapati yasassī,

Jānāti soceyyaṁ parakkamañca;

Advejjhatā suhadayaṁ mamanti,

Rājūsu ve sotthānaṁ tadāhu.

Annañca pānañca dadāti saddho,

Mālañca gandhañca vilepanañca;

Pasannacitto anumodamāno,

Saggesu ve sotthānaṁ tadāhu.

Yamariyadhammena punanti vuddhā,

Ārādhitā samacariyāya santo;

Bahussutā isayo sīlavanto,

Arahantamajjhe sotthānaṁ tadāhu.

Etāni kho sotthānāni loke,

Viññuppasatthāni sukhudrayāni;

Tānīdha sevetha naro sapañño,

Na hi maṅgale kiñcanamatthi saccan”ti.

Mahāmaṅgalajātakaṁ pannarasamaṁ.