sutta » kn » ja » Jātaka

Dasakanipāta

Catudvāravagga

16. Ghaṭapaṇḍitajātaka

“Uṭṭhehi kaṇha kiṁ sesi,

Ko attho supanena te;

Yopi tuyhaṁ sako bhātā,

Hadayaṁ cakkhu ca dakkhiṇaṁ;

Tassa vātā balīyanti,

Ghaṭo jappati kesava”.

“Tassa taṁ vacanaṁ sutvā,

rohiṇeyyassa kesavo;

Taramānarūpo vuṭṭhāsi,

bhātusokena aṭṭito”.

“Kiṁ nu ummattarūpova,

kevalaṁ dvārakaṁ imaṁ;

Saso sasoti lapasi,

ko nu te sasamāhari”.

“Sovaṇṇamayaṁ maṇīmayaṁ,

Lohamayaṁ atha rūpiyāmayaṁ;

Saṅkhasilāpavāḷamayaṁ,

Kārayissāmi te sasaṁ”.

“Santi aññepi sasakā,

araññe vanagocarā;

Tepi te ānayissāmi,

kīdisaṁ sasamicchasi”.

“Na cāhamete icchāmi,

ye sasā pathavissitā;

Candato sasamicchāmi,

taṁ me ohara kesava”.

“So nūna madhuraṁ ñāti,

jīvitaṁ vijahissasi;

Apatthiyaṁ yo patthayasi,

candato sasamicchasi”.

“Evañce kaṇha jānāsi,

yadaññamanusāsasi;

Kasmā pure mataṁ puttaṁ,

ajjāpi manusocasi”.

“Yaṁ na labbhā manussena,

amanussena vā puna;

Jāto me mā marī putto,

kuto labbhā alabbhiyaṁ.

Na mantā mūlabhesajjā,

osadhehi dhanena vā;

Sakkā ānayituṁ kaṇha,

yaṁ petamanusocasi”.

“Yassa etādisā assu,

amaccā purisapaṇḍitā;

Yathā nijjhāpaye ajja,

ghaṭo purisapaṇḍito.

Ādittaṁ vata maṁ santaṁ,

ghatasittaṁva pāvakaṁ;

Vārinā viya osiñcaṁ,

sabbaṁ nibbāpaye daraṁ.

Abbahī vata me sallaṁ,

yamāsi hadayassitaṁ;

Yo me sokaparetassa,

puttasokaṁ apānudi.

Sohaṁ abbūḷhasallosmi,

vītasoko anāvilo;

Na socāmi na rodāmi,

tava sutvāna māṇava”.

“Evaṁ karonti sappaññā,

Ye honti anukampakā;

Nivattayanti sokamhā,

Ghaṭo jeṭṭhaṁva bhātaran”ti.

Ghaṭapaṇḍitajātakaṁ soḷasamaṁ.

Dasakanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Daḷha kaṇha dhanañjaya saṅkhavaro,

Raja sattaha kassa ca takkalinā;

Dhammaṁ kukkuṭa kuṇḍali bhojanadā,

Cakkavāka subhūrisa sotthi ghaṭoti.